A 1387-53 Catuḥślokībhāgavata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1387/53
Title: Catuḥślokībhāgavata
Dimensions: 23.8 x 10.9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3086
Remarks:
Reel No. A 1387-53 Inventory No. 92477
Title Catuḥślokībhāgavata
Remarks ascribed to the navamo ʼdhyāya of vitīyaskandha of the Śrīmadbhāgavatamahāpurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.8 x 10.9 cm
Folios 2
Lines per Folio 6
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation bhāga. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 6/3086
Manuscript Features
|| atha catuḥślokibhāgavataprāraṃbhaḥ ||
iti catuḥślokībhāgavatasamāpta
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrībhagavān uvāca ||
jñānaṃ paramaguhyaṃ me yad vijñānasamanvitaṃ ||
sarahasyaṃ tad aṃgaṃ ca gṛhāṇa gaditaṃ mayā || 1 ||
yāvānahaṃ yathā bhāvo yad rūpaguṇakarmakaḥ ||
tathaiva tattvavijñānam astu te madanugrahāt || 2 || (fol. 1v1–4)
End
etan mataṃ samātiṣṭha parameṇa samādhinā ||
bhavān kalpavikalpeṣu na vimuhyati karhicit || 7 || (fol. 2r4–5)
Colophon
iti śrīmadbhāgavate mahāpurāṇe ʼṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ dvitīyaskaṃdhe bhagavadbrahmasaṃvāde catu⟨ḥ⟩ślokī(!)bhāgavataṃ(!) samāptaṃ || (fol. 2r5–6)
Microfilm Details
Reel No. A 1387/53
Date of Filming 19-06-1990
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 07-04-2009
Bibliography